Original

एवमुक्तो महातेजा विश्वामित्रो महामुनिः ।प्रविवेश तदा दीक्षां नियतो नियतेन्द्रियः ॥ १९ ॥

Segmented

एवम् उक्तो महा-तेजाः विश्वामित्रो महा-मुनिः प्रविवेश तदा दीक्षाम् नियतो नियमित-इन्द्रियः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
दीक्षाम् दीक्षा pos=n,g=f,c=2,n=s
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
नियमित नियम् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s