Original

यथार्हं चक्रिरे पूजां विश्वामित्राय धीमते ।तथैव राजपुत्राभ्यामकुर्वन्नतिथिक्रियाम् ॥ १६ ॥

Segmented

यथार्हम् चक्रिरे पूजाम् विश्वामित्राय धीमते तथा एव राज-पुत्राभ्याम् अकुर्वन्न् अतिथि-क्रियाम्

Analysis

Word Lemma Parse
यथार्हम् यथार्ह pos=a,g=m,c=2,n=s
चक्रिरे कृ pos=v,p=3,n=p,l=lit
पूजाम् पूजा pos=n,g=f,c=2,n=s
विश्वामित्राय विश्वामित्र pos=n,g=m,c=4,n=s
धीमते धीमत् pos=a,g=m,c=4,n=s
तथा तथा pos=i
एव एव pos=i
राज राजन् pos=n,comp=y
पुत्राभ्याम् पुत्र pos=n,g=m,c=4,n=d
अकुर्वन्न् कृ pos=v,p=3,n=p,l=lan
अतिथि अतिथि pos=n,comp=y
क्रियाम् क्रिया pos=n,g=f,c=2,n=s