Original

महेन्द्राय पुनः प्रादान्नियम्य बलिमोजसा ।त्रैलोक्यं स महातेजाश्चक्रे शक्रवशं पुनः ॥ ११ ॥

Segmented

महा-इन्द्राय पुनः प्रादान् नियम्य बलिम् ओजसा त्रैलोक्यम् स महा-तेजाः चक्रे शक्र-वशम् पुनः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
इन्द्राय इन्द्र pos=n,g=m,c=4,n=s
पुनः पुनर् pos=i
प्रादान् प्रदा pos=v,p=3,n=s,l=lun
नियम्य नियम् pos=vi
बलिम् बलि pos=n,g=m,c=2,n=s
ओजसा ओजस् pos=n,g=n,c=3,n=s
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
शक्र शक्र pos=n,comp=y
वशम् वश pos=a,g=n,c=2,n=s
पुनः पुनर् pos=i