Original

तां दृष्ट्वा राघवः क्रुद्धां विकृतां विकृताननाम् ।प्रमाणेनातिवृद्धां च लक्ष्मणं सोऽभ्यभाषत ॥ ९ ॥

Segmented

ताम् दृष्ट्वा राघवः क्रुद्धाम् विकृताम् विकृत-आननाम् प्रमाणेन अति वृद्धाम् च लक्ष्मणम् सो ऽभ्यभाषत

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
राघवः राघव pos=n,g=m,c=1,n=s
क्रुद्धाम् क्रुध् pos=va,g=f,c=2,n=s,f=part
विकृताम् विकृ pos=va,g=f,c=2,n=s,f=part
विकृत विकृ pos=va,comp=y,f=part
आननाम् आनन pos=n,g=f,c=2,n=s
प्रमाणेन प्रमाण pos=n,g=n,c=3,n=s
अति अति pos=i
वृद्धाम् वृध् pos=va,g=f,c=2,n=s,f=part
pos=i
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan