Original

तं शब्दमभिनिध्याय राक्षसी क्रोधमूर्छिता ।श्रुत्वा चाभ्यद्रवद्वेगाद्यतः शब्दो विनिःसृतः ॥ ८ ॥

Segmented

तम् शब्दम् अभिनिध्याय राक्षसी क्रोध-मूर्छिता श्रुत्वा च अभ्यद्रवत् वेगाद् यतः शब्दो विनिःसृतः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
शब्दम् शब्द pos=n,g=m,c=2,n=s
अभिनिध्याय अभिनिध्यै pos=vi
राक्षसी राक्षसी pos=n,g=f,c=1,n=s
क्रोध क्रोध pos=n,comp=y
मूर्छिता मूर्छय् pos=va,g=f,c=1,n=s,f=part
श्रुत्वा श्रु pos=vi
pos=i
अभ्यद्रवत् अभिद्रु pos=v,p=3,n=s,l=lan
वेगाद् वेग pos=n,g=m,c=5,n=s
यतः यतस् pos=i
शब्दो शब्द pos=n,g=m,c=1,n=s
विनिःसृतः विनिःसृ pos=va,g=m,c=1,n=s,f=part