Original

सोऽहं पितुर्वचः श्रुत्वा शासनाद्ब्रह्म वादिनः ।करिष्यामि न संदेहस्ताटकावधमुत्तमम् ॥ ४ ॥

Segmented

सो ऽहम् पितुः वचः श्रुत्वा शासनाद् ब्रह्म-वादिनः करिष्यामि न संदेहस् ताटका-वधम् उत्तमम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
शासनाद् शासन pos=n,g=n,c=5,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=6,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
pos=i
संदेहस् संदेह pos=n,g=m,c=1,n=s
ताटका ताटका pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s