Original

पात्रभूतश्च ते ब्रह्मंस्तवानुगमने धृतः ।कर्तव्यं च महत्कर्म सुराणां राजसूनुना ॥ १९ ॥

Segmented

पात्र-भूतः च ते ब्रह्मंस् ते अनुगमने धृतः कर्तव्यम् च महत् कर्म सुराणाम् राज-सूनुना

Analysis

Word Lemma Parse
पात्र पात्र pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
pos=i
ते त्वद् pos=n,g=,c=4,n=s
ब्रह्मंस् ब्रह्मन् pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
अनुगमने अनुगमन pos=n,g=n,c=7,n=s
धृतः धृ pos=va,g=m,c=1,n=s,f=part
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
pos=i
महत् महत् pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
सुराणाम् सुर pos=n,g=m,c=6,n=p
राज राजन् pos=n,comp=y
सूनुना सूनु pos=n,g=m,c=3,n=s