Original

उवाच परमप्रीतः सहस्राक्षः पुरंदरः ।सुराश्च सर्वे संहृष्टा विश्वामित्रमथाब्रुवन् ॥ १६ ॥

Segmented

उवाच परम-प्रीतः सहस्राक्षः पुरंदरः सुराः च सर्वे संहृष्टा विश्वामित्रम् अथ अब्रुवन्

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
सहस्राक्षः सहस्राक्ष pos=n,g=m,c=1,n=s
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s
सुराः सुर pos=n,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
संहृष्टा संहृष् pos=va,g=m,c=1,n=p,f=part
विश्वामित्रम् विश्वामित्र pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan