Original

मुनेर्वचनमक्लीबं श्रुत्वा नरवरात्मजः ।राघवः प्राञ्जलिर्भूत्वा प्रत्युवाच दृढव्रतः ॥ १ ॥

Segmented

मुनेः वचनम् अक्लीबम् श्रुत्वा नर-वर-आत्मजः राघवः प्राञ्जलिः भूत्वा प्रत्युवाच दृढ-व्रतः

Analysis

Word Lemma Parse
मुनेः मुनि pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अक्लीबम् अक्लीब pos=a,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
नर नर pos=n,comp=y
वर वर pos=a,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
राघवः राघव pos=n,g=m,c=1,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
दृढ दृढ pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s