Original

विश्वामित्रस्तथेत्युक्त्वा तानृषीनभिपूज्य च ।ततार सहितस्ताभ्यां सरितं सागरं गमाम् ॥ ४ ॥

Segmented

विश्वामित्रस् तथा इति उक्त्वा तान् ऋषीन् अभिपूज्य च ततार सहितस् ताभ्याम् सरितम् सागरम् गमाम्

Analysis

Word Lemma Parse
विश्वामित्रस् विश्वामित्र pos=n,g=m,c=1,n=s
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
अभिपूज्य अभिपूजय् pos=vi
pos=i
ततार तृ pos=v,p=3,n=s,l=lit
सहितस् सहित pos=a,g=m,c=1,n=s
ताभ्याम् तद् pos=n,g=m,c=3,n=d
सरितम् सरित् pos=n,g=f,c=2,n=s
सागरम् सागर pos=n,g=m,c=2,n=s
गमाम् गम pos=a,g=f,c=2,n=s