Original

साधु साध्विति तं देवाः पाकशासनमब्रुवन् ।देशस्य पूजां तां दृष्ट्वा कृतां शक्रेण धीमता ॥ २२ ॥

Segmented

साधु साध्व् इति तम् देवाः पाकशासनम् अब्रुवन् देशस्य पूजाम् ताम् दृष्ट्वा कृताम् शक्रेण धीमता

Analysis

Word Lemma Parse
साधु साधु pos=a,g=n,c=1,n=s
साध्व् साधु pos=a,g=n,c=1,n=s
इति इति pos=i
तम् तद् pos=n,g=m,c=2,n=s
देवाः देव pos=n,g=m,c=1,n=p
पाकशासनम् पाकशासन pos=n,g=m,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
देशस्य देश pos=n,g=m,c=6,n=s
पूजाम् पूजा pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
कृताम् कृ pos=va,g=f,c=2,n=s,f=part
शक्रेण शक्र pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s