Original

एतौ जनपदौ स्फीतौ पूर्वमास्तां नरोत्तम ।मलदाश्च करूषाश्च देवनिर्माणनिर्मितौ ॥ १६ ॥

Segmented

एतौ जनपदौ स्फीतौ पूर्वम् आस्ताम् नर-उत्तम मलदाः च करूषाः च देव-निर्माण-निर्मितौ

Analysis

Word Lemma Parse
एतौ एतद् pos=n,g=m,c=1,n=d
जनपदौ जनपद pos=n,g=m,c=1,n=d
स्फीतौ स्फीत pos=a,g=m,c=1,n=d
पूर्वम् पूर्वम् pos=i
आस्ताम् अस् pos=v,p=3,n=d,l=lan
नर नर pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
मलदाः मलद pos=n,g=m,c=1,n=p
pos=i
करूषाः करूष pos=n,g=m,c=1,n=p
pos=i
देव देव pos=n,comp=y
निर्माण निर्माण pos=n,comp=y
निर्मितौ निर्मा pos=va,g=m,c=1,n=d,f=part