Original

ततः प्रभाते विमले कृताह्निकमरिंदमौ ।विश्वामित्रं पुरस्कृत्य नद्यास्तीरमुपागतौ ॥ १ ॥

Segmented

ततः प्रभाते विमले कृता आह्निकम् अरिंदमौ विश्वामित्रम् पुरस्कृत्य नद्यास् तीरम् उपागतौ

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रभाते प्रभात pos=n,g=n,c=7,n=s
विमले विमल pos=a,g=n,c=7,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
आह्निकम् आह्निक pos=n,g=m,c=2,n=s
अरिंदमौ अरिंदम pos=a,g=m,c=1,n=d
विश्वामित्रम् विश्वामित्र pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
नद्यास् नदी pos=n,g=f,c=6,n=s
तीरम् तीर pos=n,g=n,c=2,n=s
उपागतौ उपागम् pos=va,g=m,c=1,n=d,f=part