Original

सत्कारं समनुप्राप्य कथाभिरभिरञ्जयन् ।न्यवसन्सुसुखं तत्र कामाश्रमपदे तदा ॥ १९ ॥

Segmented

सत्कारम् समनुप्राप्य कथाभिः अभिरञ्जयन् न्यवसन् सु सुखम् तत्र काम-आश्रम-पदे तदा

Analysis

Word Lemma Parse
सत्कारम् सत्कार pos=n,g=m,c=2,n=s
समनुप्राप्य समनुप्राप् pos=vi
कथाभिः कथा pos=n,g=f,c=3,n=p
अभिरञ्जयन् अभिरञ्जय् pos=va,g=m,c=1,n=s,f=part
न्यवसन् निवस् pos=v,p=3,n=p,l=lan
सु सु pos=i
सुखम् सुखम् pos=i
तत्र तत्र pos=i
काम काम pos=n,comp=y
आश्रम आश्रम pos=n,comp=y
पदे पद pos=n,g=m,c=7,n=s
तदा तदा pos=i