Original

अर्घ्यं पाद्यं तथातिथ्यं निवेद्यकुशिकात्मजे ।रामलक्ष्मणयोः पश्चादकुर्वन्नतिथिक्रियाम् ॥ १८ ॥

Segmented

अर्घ्यम् पाद्यम् तथा आतिथ्यम् निवेद्य कुशिक-आत्मजे राम-लक्ष्मणयोः पश्चाद् अकुर्वन्न् अतिथि-क्रियाम्

Analysis

Word Lemma Parse
अर्घ्यम् अर्घ्य pos=n,g=n,c=2,n=s
पाद्यम् पाद्य pos=n,g=n,c=2,n=s
तथा तथा pos=i
आतिथ्यम् आतिथ्य pos=n,g=n,c=2,n=s
निवेद्य निवेदय् pos=vi
कुशिक कुशिक pos=n,comp=y
आत्मजे आत्मज pos=n,g=m,c=7,n=s
राम राम pos=n,comp=y
लक्ष्मणयोः लक्ष्मण pos=n,g=m,c=6,n=d
पश्चाद् पश्चात् pos=i
अकुर्वन्न् कृ pos=v,p=3,n=p,l=lan
अतिथि अतिथि pos=n,comp=y
क्रियाम् क्रिया pos=n,g=f,c=2,n=s