Original

तस्य रोषपरीतस्य विश्वामित्रस्य धीमतः ।चचाल वसुधा कृत्स्ना विवेश च भयं सुरान् ॥ ४ ॥

Segmented

तस्य रोष-परीतस्य विश्वामित्रस्य धीमतः चचाल वसुधा कृत्स्ना विवेश च भयम् सुरान्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
रोष रोष pos=n,comp=y
परीतस्य परी pos=va,g=m,c=6,n=s,f=part
विश्वामित्रस्य विश्वामित्र pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
चचाल चल् pos=v,p=3,n=s,l=lit
वसुधा वसुधा pos=n,g=f,c=1,n=s
कृत्स्ना कृत्स्न pos=a,g=f,c=1,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
pos=i
भयम् भय pos=n,g=n,c=1,n=s
सुरान् सुर pos=n,g=m,c=2,n=p