Original

जया च सुप्रभा चैव दक्षकन्ये सुमध्यमे ।ते सुवातेऽस्त्रशस्त्राणि शतं परमभास्वरम् ॥ १५ ॥

Segmented

जया च सुप्रभा च एव दक्षकन्ये सुमध्यमे ते सुवाते अस्त्र-शस्त्राणि शतम् परम-भास्वरम्

Analysis

Word Lemma Parse
जया जया pos=n,g=f,c=1,n=s
pos=i
सुप्रभा सुप्रभा pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
दक्षकन्ये दक्षकन्या pos=n,g=f,c=1,n=d
सुमध्यमे सुमध्यमा pos=n,g=f,c=1,n=d
ते त्वद् pos=n,g=,c=4,n=s
सुवाते सू pos=v,p=3,n=d,l=lat
अस्त्र अस्त्र pos=n,comp=y
शस्त्राणि शस्त्र pos=n,g=n,c=2,n=p
शतम् शत pos=n,g=n,c=2,n=s
परम परम pos=a,comp=y
भास्वरम् भास्वर pos=a,g=n,c=2,n=s