Original

एवमुक्तो भरद्वाजो वाल्मीकेन महात्मना ।प्रायच्छत मुनेस्तस्य वल्कलं नियतो गुरोः ॥ ७ ॥

Segmented

एवम् उक्तो भरद्वाजो वाल्मीकेन प्रायच्छत मुनेस् तस्य वल्कलम् नियतो गुरोः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
भरद्वाजो भरद्वाज pos=n,g=m,c=1,n=s
वाल्मीकेन महात्मन् pos=a,g=m,c=3,n=s
प्रायच्छत प्रयम् pos=v,p=3,n=s,l=lan
मुनेस् मुनि pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वल्कलम् वल्कल pos=n,g=n,c=2,n=s
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
गुरोः गुरु pos=n,g=m,c=6,n=s