Original

उदारवृत्तार्थपदैर्मनोरमैस्तदास्य रामस्य चकार कीर्तिमान् ।समाक्षरैः श्लोकशतैर्यशस्विनो यशस्करं काव्यमुदारधीर्मुनिः ॥ ४१ ॥

Segmented

उदार-वृत्त-अर्थ-पदैः मनोरमैस् तदा अस्य रामस्य चकार कीर्तिमान् सम-अक्षरैः श्लोक-शतैः यशस्विनो यशस्करम् काव्यम् उदार-धीः मुनिः

Analysis

Word Lemma Parse
उदार उदार pos=a,comp=y
वृत्त वृत्त pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
पदैः पद pos=n,g=m,c=3,n=p
मनोरमैस् मनोरम pos=a,g=m,c=3,n=p
तदा तदा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
रामस्य राम pos=n,g=m,c=6,n=s
चकार कृ pos=v,p=3,n=s,l=lit
कीर्तिमान् कीर्तिमन्त् pos=n,g=m,c=1,n=s
सम सम pos=n,comp=y
अक्षरैः अक्षर pos=n,g=n,c=3,n=p
श्लोक श्लोक pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
यशस्विनो यशस्विन् pos=a,g=m,c=6,n=s
यशस्करम् यशस्कर pos=a,g=m,c=2,n=s
काव्यम् काव्य pos=n,g=m,c=2,n=s
उदार उदार pos=a,comp=y
धीः धी pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s