Original

स तु तीरं समासाद्य तमसाया महामुनिः ।शिष्यमाह स्थितं पार्श्वे दृष्ट्वा तीर्थमकर्दमम् ॥ ४ ॥

Segmented

स तु तीरम् समासाद्य तमसाया महा-मुनिः शिष्यम् आह स्थितम् पार्श्वे दृष्ट्वा तीर्थम् अकर्दमम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
तीरम् तीर pos=n,g=n,c=2,n=s
समासाद्य समासादय् pos=vi
तमसाया तमसा pos=n,g=f,c=6,n=s
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
शिष्यम् शिष्य pos=n,g=m,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
स्थितम् स्था pos=va,g=n,c=1,n=s,f=part
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
दृष्ट्वा दृश् pos=vi
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
अकर्दमम् अकर्दम pos=a,g=n,c=2,n=s