Original

तमुवाच ततो ब्रह्मा प्रहसन्मुनिपुंगवम् ।श्लोक एव त्वया बद्धो नात्र कार्या विचारणा ॥ २९ ॥

Segmented

तम् उवाच ततो ब्रह्मा प्रहसन् मुनि-पुंगवम् श्लोक एव त्वया बद्धो न अत्र कार्या विचारणा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
मुनि मुनि pos=n,comp=y
पुंगवम् पुंगव pos=n,g=m,c=2,n=s
श्लोक श्लोक pos=n,g=m,c=1,n=s
एव एव pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
बद्धो बन्ध् pos=va,g=m,c=1,n=s,f=part
pos=i
अत्र अत्र pos=i
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
विचारणा विचारणा pos=n,g=f,c=1,n=s