Original

आजगाम ततो ब्रह्मा लोककर्ता स्वयं प्रभुः ।चतुर्मुखो महातेजा द्रष्टुं तं मुनिपुंगवम् ॥ २२ ॥

Segmented

आजगाम ततो ब्रह्मा लोककर्ता स्वयंप्रभुः चतुर्मुखो महा-तेजाः द्रष्टुम् तम् मुनि-पुंगवम्

Analysis

Word Lemma Parse
आजगाम आगम् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
लोककर्ता लोककर्तृ pos=n,g=m,c=1,n=s
स्वयंप्रभुः स्वयम्प्रभु pos=n,g=m,c=1,n=s
चतुर्मुखो चतुर्मुख pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
द्रष्टुम् दृश् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
मुनि मुनि pos=n,comp=y
पुंगवम् पुंगव pos=n,g=m,c=2,n=s