Original

शिष्यस्तु तस्य ब्रुवतो मुनेर्वाक्यमनुत्तमम् ।प्रतिजग्राह संहृष्टस्तस्य तुष्टोऽभवद्गुरुः ॥ १८ ॥

Segmented

शिष्यस् तु तस्य ब्रुवतो मुनेः वाक्यम् अनुत्तमम् प्रतिजग्राह संहृष्टस् तस्य तुष्टो ऽभवद् गुरुः

Analysis

Word Lemma Parse
शिष्यस् शिष्य pos=n,g=m,c=1,n=s
तु तु pos=i
तस्य तद् pos=n,g=m,c=6,n=s
ब्रुवतो ब्रू pos=va,g=m,c=6,n=s,f=part
मुनेः मुनि pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
संहृष्टस् संहृष् pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
तुष्टो तुष् pos=va,g=m,c=1,n=s,f=part
ऽभवद् भू pos=v,p=3,n=s,l=lan
गुरुः गुरु pos=n,g=m,c=1,n=s