Original

चिन्तयन्स महाप्राज्ञश्चकार मतिमान्मतिम् ।शिष्यं चैवाब्रवीद्वाक्यमिदं स मुनिपुंगवः ॥ १६ ॥

Segmented

चिन्तयन् स महा-प्राज्ञः चकार मतिमान् मतिम् शिष्यम् च एव अब्रवीत् वाक्यम् इदम् स मुनि-पुंगवः

Analysis

Word Lemma Parse
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
चकार कृ pos=v,p=3,n=s,l=lit
मतिमान् मतिमत् pos=a,g=m,c=1,n=s
मतिम् मति pos=n,g=f,c=2,n=s
शिष्यम् शिष्य pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
मुनि मुनि pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s