Original

तथा तु तं द्विजं दृष्ट्वा निषादेन निपातितम् ।ऋषेर्धर्मात्मनस्तस्य कारुण्यं समपद्यत ॥ १२ ॥

Segmented

तथा तु तम् द्विजम् दृष्ट्वा निषादेन निपातितम् ऋषेः धर्म-आत्मनः तस्य कारुण्यम् समपद्यत

Analysis

Word Lemma Parse
तथा तथा pos=i
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
द्विजम् द्विज pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
निषादेन निषाद pos=n,g=m,c=3,n=s
निपातितम् निपातय् pos=va,g=m,c=2,n=s,f=part
ऋषेः ऋषि pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कारुण्यम् कारुण्य pos=n,g=n,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan