Original

यदि वा राघवं ब्रह्मन्नेतुमिच्छसि सुव्रत ।चतुरङ्गसमायुक्तं मया सह च तं नय ॥ ९ ॥

Segmented

यदि वा राघवम् ब्रह्मन् नेतुम् इच्छसि सुव्रत चतुः-अङ्ग-समायुक्तम् मया सह च तम् नय

Analysis

Word Lemma Parse
यदि यदि pos=i
वा वा pos=i
राघवम् राघव pos=n,g=m,c=2,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
नेतुम् नी pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat
सुव्रत सुव्रत pos=a,g=m,c=8,n=s
चतुः चतुर् pos=n,comp=y
अङ्ग अङ्ग pos=n,comp=y
समायुक्तम् समायुज् pos=va,g=m,c=2,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i
pos=i
तम् तद् pos=n,g=m,c=2,n=s
नय नी pos=v,p=2,n=s,l=lot