Original

विप्रयुक्तो हि रामेण मुहूर्तमपि नोत्सहे ।जीवितुं मुनिशार्दूल न रामं नेतुमर्हसि ॥ ८ ॥

Segmented

विप्रयुक्तो हि रामेण मुहूर्तम् अपि न उत्सहे जीवितुम् मुनि-शार्दूल न रामम् नेतुम् अर्हसि

Analysis

Word Lemma Parse
विप्रयुक्तो विप्रयुक्त pos=a,g=m,c=1,n=s
हि हि pos=i
रामेण राम pos=n,g=m,c=3,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
अपि अपि pos=i
pos=i
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
जीवितुम् जीव् pos=vi
मुनि मुनि pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
pos=i
रामम् राम pos=n,g=m,c=2,n=s
नेतुम् नी pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat