Original

अहमेव धनुष्पाणिर्गोप्ता समरमूर्धनि ।यावत्प्राणान्धरिष्यामि तावद्योत्स्ये निशाचरैः ॥ ५ ॥

Segmented

अहम् एव धनुष्पाणिः गोप्ता समर-मूर्ध्नि यावत् प्राणान् धरिष्यामि तावद् योत्स्ये निशाचरैः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
एव एव pos=i
धनुष्पाणिः धनुष्पाणि pos=a,g=m,c=1,n=s
गोप्ता गोप्तृ pos=a,g=m,c=1,n=s
समर समर pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
यावत् यावत् pos=i
प्राणान् प्राण pos=n,g=m,c=2,n=p
धरिष्यामि धृ pos=v,p=1,n=s,l=lrt
तावद् तावत् pos=i
योत्स्ये युध् pos=v,p=1,n=s,l=lrt
निशाचरैः निशाचर pos=n,g=m,c=3,n=p