Original

तमुत्पतन्तं जग्राह केशवो विनयानतः ।बाहुभ्यां पीनवृत्ताभ्यां प्रयत्नाद्बलवद्बली ॥ ९ ॥

Segmented

तम् उत्पतन्तम् जग्राह केशवो विनय-आनतः बाहुभ्याम् पीन-वृत्ताभ्याम् प्रयत्नाद् बलवद् बली

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उत्पतन्तम् उत्पत् pos=va,g=m,c=2,n=s,f=part
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
केशवो केशव pos=n,g=m,c=1,n=s
विनय विनय pos=n,comp=y
आनतः आनम् pos=va,g=m,c=1,n=s,f=part
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
पीन पीन pos=a,comp=y
वृत्ताभ्याम् वृत्त pos=a,g=m,c=3,n=d
प्रयत्नाद् प्रयत्न pos=n,g=m,c=5,n=s
बलवद् बलवत् pos=a,g=n,c=2,n=s
बली बलिन् pos=a,g=m,c=1,n=s