Original

तस्योर्ध्वबाहोः सदृशं रूपमासीन्महात्मनः ।बहुधातुविचित्रस्य श्वेतस्येव महागिरेः ॥ ८ ॥

Segmented

तस्य ऊर्ध्व-बाहोः सदृशम् रूपम् आसीत् महात्मनः बहु-धातु-विचित्रस्य श्वेतस्य इव महा-गिरेः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
ऊर्ध्व ऊर्ध्व pos=a,comp=y
बाहोः बाहु pos=n,g=m,c=6,n=s
सदृशम् सदृश pos=a,g=n,c=1,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
बहु बहु pos=a,comp=y
धातु धातु pos=n,comp=y
विचित्रस्य विचित्र pos=a,g=m,c=6,n=s
श्वेतस्य श्वेत pos=a,g=m,c=6,n=s
इव इव pos=i
महा महत् pos=a,comp=y
गिरेः गिरि pos=n,g=m,c=6,n=s