Original

तस्य तत्तद्ब्रुवाणस्य रोषः समभवन्महान् ।ततो लाङ्गलमुद्यम्य भीममभ्यद्रवद्बली ॥ ७ ॥

Segmented

तस्य तत् तद् ब्रुवाणस्य रोषः समभवत् महान् ततो लाङ्गलम् उद्यम्य भीमम् अभ्यद्रवद् बली

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
ब्रुवाणस्य ब्रू pos=va,g=m,c=6,n=s,f=part
रोषः रोष pos=n,g=m,c=1,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
महान् महत् pos=a,g=m,c=1,n=s
ततो ततस् pos=i
लाङ्गलम् लाङ्गल pos=n,g=m,c=2,n=s
उद्यम्य उद्यम् pos=vi
भीमम् भीम pos=n,g=m,c=2,n=s
अभ्यद्रवद् अभिद्रु pos=v,p=3,n=s,l=lan
बली बलिन् pos=a,g=m,c=1,n=s