Original

अधो नाभ्या न हन्तव्यमिति शास्त्रस्य निश्चयः ।अयं त्वशास्त्रविन्मूढः स्वच्छन्दात्संप्रवर्तते ॥ ६ ॥

Segmented

अधो नाभ्या न हन्तव्यम् इति शास्त्रस्य निश्चयः अयम् तु अ शास्त्र-विद् मूढः स्व-छन्दतः सम्प्रवर्तते

Analysis

Word Lemma Parse
अधो अधस् pos=i
नाभ्या नाभि pos=n,g=f,c=6,n=s
pos=i
हन्तव्यम् हन् pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
शास्त्रस्य शास्त्र pos=n,g=n,c=6,n=s
निश्चयः निश्चय pos=n,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
तु तु pos=i
pos=i
शास्त्र शास्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
मूढः मुह् pos=va,g=m,c=1,n=s,f=part
स्व स्व pos=a,comp=y
छन्दतः छन्द pos=n,g=m,c=5,n=s
सम्प्रवर्तते सम्प्रवृत् pos=v,p=3,n=s,l=lat