Original

अहो धिग्यदधो नाभेः प्रहृतं शुद्धविक्रमे ।नैतद्दृष्टं गदायुद्धे कृतवान्यद्वृकोदरः ॥ ५ ॥

Segmented

अहो धिग् यद् अधो नाभेः प्रहृतम् शुद्ध-विक्रमे न एतत् दृष्टम् गदा-युद्धे कृतवान् यद् वृकोदरः

Analysis

Word Lemma Parse
अहो अहो pos=i
धिग् धिक् pos=i
यद् यत् pos=i
अधो अधस् pos=i
नाभेः नाभि pos=n,g=f,c=6,n=s
प्रहृतम् प्रहृ pos=va,g=n,c=1,n=s,f=part
शुद्ध शुध् pos=va,comp=y,f=part
विक्रमे विक्रम pos=n,g=m,c=7,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
गदा गदा pos=n,comp=y
युद्धे युद्ध pos=n,g=n,c=7,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
यद् यद् pos=n,g=n,c=2,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s