Original

दिष्ट्या गतस्त्वमानृण्यं मातुः कोपस्य चोभयोः ।दिष्ट्या जयसि दुर्धर्ष दिष्ट्या शत्रुर्निपातितः ॥ ४४ ॥

Segmented

दिष्ट्या गतः त्वम् आनृण्यम् मातुः कोपस्य च उभयोः दिष्ट्या जयसि दुर्धर्ष दिष्ट्या शत्रुः निपातितः

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
आनृण्यम् आनृण्य pos=n,g=n,c=2,n=s
मातुः मातृ pos=n,g=f,c=6,n=s
कोपस्य कोप pos=n,g=m,c=6,n=s
pos=i
उभयोः उभय pos=a,g=m,c=6,n=d
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
जयसि जि pos=v,p=2,n=s,l=lat
दुर्धर्ष दुर्धर्ष pos=a,g=m,c=8,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
शत्रुः शत्रु pos=n,g=m,c=1,n=s
निपातितः निपातय् pos=va,g=m,c=1,n=s,f=part