Original

युधिष्ठिर उवाच ।गतं वैरस्य निधनं हतो राजा सुयोधनः ।कृष्णस्य मतमास्थाय विजितेयं वसुंधरा ॥ ४३ ॥

Segmented

युधिष्ठिर उवाच गतम् वैरस्य निधनम् हतो राजा सुयोधनः कृष्णस्य मतम् आस्थाय विजिता इयम् वसुंधरा

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गतम् गम् pos=va,g=n,c=1,n=s,f=part
वैरस्य वैर pos=n,g=m,c=6,n=s
निधनम् निधन pos=n,g=n,c=1,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
मतम् मत pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
विजिता विजि pos=va,g=f,c=1,n=s,f=part
इयम् इदम् pos=n,g=f,c=1,n=s
वसुंधरा वसुंधरा pos=n,g=f,c=1,n=s