Original

दुःशासनप्रभृतयः सर्वे ते चोग्रवादिनः ।राधेयः शकुनिश्चापि निहतास्तव शत्रवः ॥ ४१ ॥

Segmented

दुःशासन-प्रभृतयः सर्वे ते च उग्र-वादिनः राधेयः शकुनिः च अपि निहताः ते शत्रवः

Analysis

Word Lemma Parse
दुःशासन दुःशासन pos=n,comp=y
प्रभृतयः प्रभृति pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
उग्र उग्र pos=a,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p
राधेयः राधेय pos=n,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
शत्रवः शत्रु pos=n,g=m,c=1,n=p