Original

ततो मध्ये नरेन्द्राणामूर्ध्वबाहुर्हलायुधः ।कुर्वन्नार्तस्वरं घोरं धिग्धिग्भीमेत्युवाच ह ॥ ४ ॥

Segmented

ततो मध्ये नरेन्द्राणाम् ऊर्ध्व-बाहुः हलायुधः कुर्वन्न् आर्त-स्वरम् घोरम् धिग् धिग् भीमैः इति उवाच ह

Analysis

Word Lemma Parse
ततो ततस् pos=i
मध्ये मध्य pos=n,g=n,c=7,n=s
नरेन्द्राणाम् नरेन्द्र pos=n,g=m,c=6,n=p
ऊर्ध्व ऊर्ध्व pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
हलायुधः हलायुध pos=n,g=m,c=1,n=s
कुर्वन्न् कृ pos=va,g=m,c=1,n=s,f=part
आर्त आर्त pos=a,comp=y
स्वरम् स्वर pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
धिग् धिक् pos=i
धिग् धिक् pos=i
भीमैः भीम pos=n,g=m,c=8,n=s
इति इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i