Original

इत्युक्तो वासुदेवेन भीमप्रियहितैषिणा ।अन्वमोदत तत्सर्वं यद्भीमेन कृतं युधि ॥ ३६ ॥

Segmented

इति उक्तवान् वासुदेवेन भीम-प्रिय-हित-एषिणा अन्वमोदत तत् सर्वम् यद् भीमेन कृतम् युधि

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
वासुदेवेन वासुदेव pos=n,g=m,c=3,n=s
भीम भीम pos=n,comp=y
प्रिय प्रिय pos=n,comp=y
हित हित pos=n,comp=y
एषिणा एषिन् pos=a,g=m,c=3,n=s
अन्वमोदत अनुमुद् pos=v,p=3,n=s,l=lan
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=1,n=s
भीमेन भीम pos=n,g=m,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
युधि युध् pos=n,g=f,c=7,n=s