Original

संजय उवाच ।इत्युक्ते धर्मराजेन वासुदेवोऽब्रवीदिदम् ।काममस्त्वेवमिति वै कृच्छ्राद्यदुकुलोद्वहः ॥ ३५ ॥

Segmented

संजय उवाच इति उक्ते धर्मराजेन वासुदेवो ऽब्रवीद् इदम् कामम् अस्तु एवम् इति वै कृच्छ्राद् यदुकुलोद्वहः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
धर्मराजेन धर्मराज pos=n,g=m,c=3,n=s
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
इदम् इदम् pos=n,g=n,c=2,n=s
कामम् कामम् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
एवम् एवम् pos=i
इति इति pos=i
वै वै pos=i
कृच्छ्राद् कृच्छ्र pos=n,g=n,c=5,n=s
यदुकुलोद्वहः यदुकुलोद्वह pos=n,g=m,c=1,n=s