Original

तस्माद्धत्वाकृतप्रज्ञं लुब्धं कामवशानुगम् ।लभतां पाण्डवः कामं धर्मेऽधर्मेऽपि वा कृते ॥ ३४ ॥

Segmented

तस्मात् हत्वा अ कृतप्रज्ञम् लुब्धम् काम-वश-अनुगम् लभताम् पाण्डवः कामम् धर्मे ऽधर्मे ऽपि वा कृते

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
हत्वा हन् pos=vi
pos=i
कृतप्रज्ञम् कृतप्रज्ञ pos=a,g=m,c=2,n=s
लुब्धम् लुभ् pos=va,g=m,c=2,n=s,f=part
काम काम pos=n,comp=y
वश वश pos=n,comp=y
अनुगम् अनुग pos=a,g=m,c=2,n=s
लभताम् लभ् pos=v,p=3,n=s,l=lot
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
कामम् काम pos=n,g=m,c=2,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
ऽधर्मे अधर्म pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
वा वा pos=i
कृते कृ pos=va,g=m,c=7,n=s,f=part