Original

भीमसेनस्य तद्दुःखमतीव हृदि वर्तते ।इति संचिन्त्य वार्ष्णेय मयैतत्समुपेक्षितम् ॥ ३३ ॥

Segmented

भीमसेनस्य तद् दुःखम् अतीव हृदि वर्तते इति संचिन्त्य वार्ष्णेय मया एतत् समुपेक्षितम्

Analysis

Word Lemma Parse
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
अतीव अतीव pos=i
हृदि हृद् pos=n,g=n,c=7,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
इति इति pos=i
संचिन्त्य संचिन्तय् pos=vi
वार्ष्णेय वार्ष्णेय pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
समुपेक्षितम् समुपेक्ष् pos=va,g=n,c=1,n=s,f=part