Original

युधिष्ठिर उवाच ।न ममैतत्प्रियं कृष्ण यद्राजानं वृकोदरः ।पदा मूर्ध्न्यस्पृशत्क्रोधान्न च हृष्ये कुलक्षये ॥ ३१ ॥

Segmented

युधिष्ठिर उवाच न मे एतत् प्रियम् कृष्ण यद् राजानम् वृकोदरः पदा मूर्ध्नि अस्पृशत् क्रोधात् न च हृष्ये कुल-क्षये

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
मे मद् pos=n,g=,c=6,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
प्रियम् प्रिय pos=a,g=n,c=1,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
यद् यत् pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
पदा पद् pos=n,g=m,c=3,n=s
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
अस्पृशत् स्पृश् pos=v,p=3,n=s,l=lan
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
pos=i
pos=i
हृष्ये हृष् pos=v,p=1,n=s,l=lat
कुल कुल pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s