Original

दुर्योधनस्य भीमेन मृद्यमानं शिरः पदा ।उपप्रेक्षसि कस्मात्त्वं धर्मज्ञः सन्नराधिप ॥ ३० ॥

Segmented

दुर्योधनस्य भीमेन मृद्यमानम् शिरः पदा उपप्रेक्षसि कस्मात् त्वम् धर्म-ज्ञः सन् नराधिपैः

Analysis

Word Lemma Parse
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
भीमेन भीम pos=n,g=m,c=3,n=s
मृद्यमानम् मृद् pos=va,g=n,c=1,n=s,f=part
शिरः शिरस् pos=n,g=n,c=1,n=s
पदा पद् pos=n,g=m,c=3,n=s
उपप्रेक्षसि उपप्रेक्ष् pos=v,p=2,n=s,l=lat
कस्मात् कस्मात् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
नराधिपैः नराधिप pos=n,g=m,c=8,n=s