Original

संजय उवाच ।शिरस्यभिहतं दृष्ट्वा भीमसेनेन ते सुतम् ।रामः प्रहरतां श्रेष्ठश्चुक्रोध बलवद्बली ॥ ३ ॥

Segmented

संजय उवाच शिरसि अभिहतम् दृष्ट्वा भीमसेनेन ते सुतम् रामः प्रहरताम् श्रेष्ठः चुक्रोध बलवद् बली

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शिरसि शिरस् pos=n,g=n,c=7,n=s
अभिहतम् अभिहन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
रामः राम pos=n,g=m,c=1,n=s
प्रहरताम् प्रहृ pos=va,g=m,c=6,n=p,f=part
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
चुक्रोध क्रुध् pos=v,p=3,n=s,l=lit
बलवद् बलवत् pos=a,g=n,c=2,n=s
बली बलिन् pos=a,g=m,c=1,n=s