Original

धर्मराज किमर्थं त्वमधर्ममनुमन्यसे ।हतबन्धोर्यदेतस्य पतितस्य विचेतसः ॥ २९ ॥

Segmented

धर्मराज किमर्थम् त्वम् अधर्मम् अनुमन्यसे हत-बन्धोः यद् एतस्य पतितस्य विचेतसः

Analysis

Word Lemma Parse
धर्मराज धर्मराज pos=n,g=m,c=8,n=s
किमर्थम् किमर्थम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
अनुमन्यसे अनुमन् pos=v,p=2,n=s,l=lat
हत हन् pos=va,comp=y,f=part
बन्धोः बन्धु pos=n,g=m,c=6,n=s
यद् यत् pos=i
एतस्य एतद् pos=n,g=m,c=6,n=s
पतितस्य पत् pos=va,g=m,c=6,n=s,f=part
विचेतसः विचेतस् pos=a,g=m,c=6,n=s