Original

पाञ्चालाश्च सवार्ष्णेयाः पाण्डवाश्च विशां पते ।रामे द्वारवतीं याते नातिप्रमनसोऽभवन् ॥ २७ ॥

Segmented

पाञ्चालाः च स वार्ष्णेयाः पाण्डवाः च विशाम् पते रामे द्वारवतीम् याते न अति प्रमनस् ऽभवन्

Analysis

Word Lemma Parse
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
pos=i
pos=i
वार्ष्णेयाः वार्ष्णेय pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
रामे राम pos=n,g=m,c=7,n=s
द्वारवतीम् द्वारवती pos=n,g=f,c=2,n=s
याते या pos=va,g=m,c=7,n=s,f=part
pos=i
अति अति pos=i
प्रमनस् प्रमनस् pos=a,g=m,c=1,n=p
ऽभवन् भू pos=v,p=3,n=p,l=lan