Original

इत्युक्त्वा रथमास्थाय रौहिणेयः प्रतापवान् ।श्वेताभ्रशिखराकारः प्रययौ द्वारकां प्रति ॥ २६ ॥

Segmented

इति उक्त्वा रथम् आस्थाय रौहिणेयः प्रतापवान् श्वेत-अभ्र-शिखर-आकारः प्रययौ द्वारकाम् प्रति

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
रौहिणेयः रौहिणेय pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
श्वेत श्वेत pos=a,comp=y
अभ्र अभ्र pos=n,comp=y
शिखर शिखर pos=n,comp=y
आकारः आकार pos=n,g=m,c=1,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
द्वारकाम् द्वारका pos=n,g=f,c=2,n=s
प्रति प्रति pos=i