Original

हत्वाधर्मेण राजानं धर्मात्मानं सुयोधनम् ।जिह्मयोधीति लोकेऽस्मिन्ख्यातिं यास्यति पाण्डवः ॥ २३ ॥

Segmented

हत्वा अधर्मेण राजानम् धर्म-आत्मानम् सुयोधनम् जिह्मयोधी इति लोके ऽस्मिन् ख्यातिम् यास्यति पाण्डवः

Analysis

Word Lemma Parse
हत्वा हन् pos=vi
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
सुयोधनम् सुयोधन pos=n,g=m,c=2,n=s
जिह्मयोधी जिह्मयोधिन् pos=n,g=m,c=1,n=s
इति इति pos=i
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
ख्यातिम् ख्याति pos=n,g=f,c=2,n=s
यास्यति या pos=v,p=3,n=s,l=lrt
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s