Original

प्राप्तं कलियुगं विद्धि प्रतिज्ञां पाण्डवस्य च ।आनृण्यं यातु वैरस्य प्रतिज्ञायाश्च पाण्डवः ॥ २१ ॥

Segmented

प्राप्तम् कलि-युगम् विद्धि प्रतिज्ञाम् पाण्डवस्य च आनृण्यम् यातु वैरस्य प्रतिज्ञायाः च पाण्डवः

Analysis

Word Lemma Parse
प्राप्तम् प्राप् pos=va,g=n,c=2,n=s,f=part
कलि कलि pos=n,comp=y
युगम् युग pos=n,g=n,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
pos=i
आनृण्यम् आनृण्य pos=n,g=n,c=2,n=s
यातु या pos=v,p=3,n=s,l=lot
वैरस्य वैर pos=n,g=m,c=6,n=s
प्रतिज्ञायाः प्रतिज्ञा pos=n,g=f,c=6,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s