Original

वासुदेव उवाच ।अरोषणो हि धर्मात्मा सततं धर्मवत्सलः ।भवान्प्रख्यायते लोके तस्मात्संशाम्य मा क्रुधः ॥ २० ॥

Segmented

वासुदेव उवाच अरोषणो हि धर्म-आत्मा सततम् धर्म-वत्सलः भवान् प्रख्यायते लोके तस्मात् संशाम्य मा क्रुधः

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अरोषणो अरोषण pos=a,g=m,c=1,n=s
हि हि pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सततम् सततम् pos=i
धर्म धर्म pos=n,comp=y
वत्सलः वत्सल pos=a,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
प्रख्यायते प्रख्या pos=v,p=3,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
तस्मात् तस्मात् pos=i
संशाम्य संशम् pos=v,p=2,n=s,l=lot
मा मा pos=i
क्रुधः क्रुध् pos=v,p=2,n=s,l=lun_unaug